Friday 26 January 2018

।।श्री शीतलायै नमः।।

मेनू खोजें आध्यात्मिक-ज्ञान-संग्रह प्राचीन हिन्दू ग्रन्थों में वर्णित सार का संग्रह by aspundir Advertisements Report this ad श्री शीतलाष्टकं Posted by aspundir ।।श्री शीतलाष्टकं ।। ।।श्री शीतलायै नमः।। विनियोगः- ॐ अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छन्दः, श्रीशीतला देवता, लक्ष्मी (श्री) बीजम्, भवानी शक्तिः, सर्व-विस्फोटक-निवृत्यर्थे जपे विनियोगः ।। ऋष्यादि-न्यासः- श्रीमहादेव ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीशीतला देवतायै नमः हृदि, लक्ष्मी (श्री) बीजाय नमः गुह्ये, भवानी शक्तये नमः पादयो, सर्व-विस्फोटक-निवृत्यर्थे जपे विनियोगाय नमः सर्वांगे ।। ध्यानः- ध्यायामि शीतलां देवीं, रासभस्थां दिगम्बराम्। मार्जनी-कलशोपेतां शूर्पालङ्कृत-मस्तकाम्।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। मन्त्रः- “ॐ ह्रीं श्रीं शीतलायै नमः।।” (११ बार) ।।मूल-स्तोत्र।। ।।ईश्वर उवाच।। वन्देऽहं शीतलां-देवीं, रासभस्थां दिगम्बराम् । मार्जनी-कलशोपेतां, शूर्पालङ्कृत-मस्तकाम् ।।१ वन्देऽहं शीतलां-देवीं, सर्व-रोग-भयापहाम् । यामासाद्य निवर्तन्ते, विस्फोटक-भयं महत् ।।२ शीतले शीतले चेति, यो ब्रूयाद् दाह-पीडितः । विस्फोटक-भयं घोरं, क्षिप्रं तस्य प्रणश्यति ।।३ यस्त्वामुदक-मध्ये तु, ध्यात्वा पूजयते नरः । विस्फोटक-भयं घोरं, गृहे तस्य न जायते ।।४ शीतले ! ज्वर-दग्धस्य पूति-गन्ध-युतस्य च । प्रणष्ट-चक्षुषां पुंसां , त्वामाहुः जीवनौषधम् ।।५ शीतले ! तनुजान् रोगान्, नृणां हरसि दुस्त्यजान् । विस्फोटक-विदीर्णानां, त्वमेकाऽमृत-वर्षिणी ।।६ गल-गण्ड-ग्रहा-रोगा, ये चान्ये दारुणा नृणाम् । त्वदनुध्यान-मात्रेण, शीतले! यान्ति सङ्क्षयम् ।।७ न मन्त्रो नौषधं तस्य, पाप-रोगस्य विद्यते । त्वामेकां शीतले! धात्री, नान्यां पश्यामि देवताम् ।।८ ।।फल-श्रुति।। मृणाल-तन्तु-सदृशीं, नाभि-हृन्मध्य-संस्थिताम् । यस्त्वां चिन्तयते देवि ! तस्य मृत्युर्न जायते ।।९ अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा । विस्फोटकभयं घोरं गृहे तस्य न जायते ।।१० श्रोतव्यं पठितव्यं च श्रद्धाभाक्तिसमन्वितैः । उपसर्गविनाशाय परं स्वस्त्ययनं महत् ।।११ शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शीतलायै नमो नमः ।।१२ रासभो गर्दभश्चैव खरो वैशाखनन्दनः । शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ।।१३ एतानि खरनामानि शीतलाग्रे तु यः पठेत् । तस्य गेहे शिशूनां च शीतलारुङ् न जायते ।।१४ शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् । दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ।।१५ ।।इति श्रीस्कन्दपुराणे शीतलाष्टकं सम्पूर्णम् ।। Advertisements Report this ad Related दशरथकृत-शनि-स्तोत्र In "नवग्रह" दुर्गासहस्रनामस्तोत्रम् In "अध्यात्म" श्री-कृष्ण-सहस्त्रनाम-स्तोत्र In "shree krishna" मार्च 7, 20102 Replies « पिछला अगला » Advertisements Report this ad एक उत्तर दें आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं * टिप्पणी नाम * ईमेल * वेबसाईट टिप्पणी करे Notify me of new comments via email. Notify me of new posts via email. पिंगबैक: शीतला कवच | Vadicjagat.com rakesh kumar chaudhr पर जनवरी 14, 2011 को 2:38 अपराह्न guru ji Pranam, I want toknow the vidhya sabar mantra for the education of my child as she is in the 12th class and weak in study. kinly tell me the mantra for me so that i will recite for her. rakesh chaudhry प्रतिक्रिया Advertisements Report this ad Advertisements Report this ad पृष्ठ Ajay Singh Advertisements Report this ad पुरालेख अगस्त 2010 मार्च 2010 फ़रवरी 2010 अक्टूबर 2008 अगस्त 2008 जुलाई 2008 visitors Blog Stats 186,957 hits Read in your own script Roman(Eng) ગુજરાતી বাংগ্লা ଓଡ଼ିଆ ਗੁਰਮੁਖੀ తెలుగు தமிழ் ಕನ್ನಡ മലയാളം हिन्दी Via chitthajagat.in hindu हाल के पोस्ट श्रीराधाकृष्णसहस्त्रनामस्तोत्रम् सन्तानगोपाल स्तोत्र श्री-कृष्ण-सहस्त्रनाम-स्तोत्र श्री गोपाल सहस्त्रनामस्तोत्रम् श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र हाल ही की टिप्पणियाँ Bhavik पर देवी कवच/चण्डी कवच Lalit Mehta पर श्री-कृष्ण-सहस्त्रनाम-स्तोत्र sanjay kumar पर श्री कालभैरवाष्टकं sanjay kumar पर देवी कवच/चण्डी कवच Supriya पर वाल्मीकि द्वारा श्रीगणेश का स्तवन Top Posts दशरथकृत-शनि-स्तोत्र Total Posta गणपति अथर्वशीर्ष, देवी कवच, श्री कालभैरवाष्टकं, दुर्गासहस्रनामस्तोत्रम्, वाल्मीकि द्वारा श्रीगणेश का स्तवन, शनिवज्रपंजरकवचम्, शनैश्चरस्तवराजः, शनैश्चरस्तोत्रम्, ऋणमोचकमङ्गलस्तोत्रम्, अङ्गारक अष्टोत्तर शतनामावलि, चन्द्र अष्टोत्तरशतनामावलिः , बुध अष्टोत्तरशतनामवलिः, शुक्र अष्टोत्तरशतनामावलिः , केतु१०८, द्वादश ज्योतिर्लिङ्ग स्तोत्रम्, श्रीविश्वनाथाष्टकं, श्री वैद्यनाथाष्टकम्, शिवाष्टकं, गुरु अष्टोत्तरशतनामावलिः , श्री सिद्धि विनायक नामावलि, श्री विनायक अष्टोत्तरशत नामावली View Full Site WordPress.com पर ब्लॉग. Follow

No comments:

Post a Comment